Original

प्राप्य राज्यमयोध्यायां नन्दयित्वा सुहृज्जनम् ।इक्ष्वाकूणां कुले वंशं स्थापयित्वा महाबल ॥ ५ ॥

Segmented

प्राप्य राज्यम् अयोध्यायाम् नन्दयित्वा सुहृद्-जनम् इक्ष्वाकूणाम् कुले वंशम् स्थापयित्वा महा-बल

Analysis

Word Lemma Parse
प्राप्य प्राप् pos=vi
राज्यम् राज्य pos=n,g=n,c=2,n=s
अयोध्यायाम् अयोध्या pos=n,g=f,c=7,n=s
नन्दयित्वा नन्दय् pos=vi
सुहृद् सुहृद् pos=n,comp=y
जनम् जन pos=n,g=m,c=2,n=s
इक्ष्वाकूणाम् इक्ष्वाकु pos=n,g=m,c=6,n=p
कुले कुल pos=n,g=n,c=7,n=s
वंशम् वंश pos=n,g=m,c=2,n=s
स्थापयित्वा स्थापय् pos=vi
महा महत् pos=a,comp=y
बल बल pos=n,g=m,c=8,n=s