Original

आश्वास्य भरतं दीनं कौसल्यां च यशस्विनीम् ।कैकेयीं च सुमित्रां च दृष्ट्वा लक्ष्मणमातरम् ॥ ४ ॥

Segmented

आश्वास्य भरतम् दीनम् कौसल्याम् च यशस्विनीम् कैकेयीम् च सुमित्राम् च दृष्ट्वा लक्ष्मण-मातरम्

Analysis

Word Lemma Parse
आश्वास्य आश्वासय् pos=vi
भरतम् भरत pos=n,g=m,c=2,n=s
दीनम् दीन pos=a,g=m,c=2,n=s
कौसल्याम् कौसल्या pos=n,g=f,c=2,n=s
pos=i
यशस्विनीम् यशस्विन् pos=a,g=f,c=2,n=s
कैकेयीम् कैकेयी pos=n,g=f,c=2,n=s
pos=i
सुमित्राम् सुमित्रा pos=n,g=f,c=2,n=s
pos=i
दृष्ट्वा दृश् pos=vi
लक्ष्मण लक्ष्मण pos=n,comp=y
मातरम् मातृ pos=n,g=f,c=2,n=s