Original

इति प्रतिसमादिश्य पुत्रौ सीतां तथा स्नुषाम् ।इन्द्रलोकं विमानेन ययौ दशरथो ज्वलन् ॥ ३६ ॥

Segmented

इति प्रतिसमादिश्य पुत्रौ सीताम् तथा स्नुषाम् इन्द्र-लोकम् विमानेन ययौ दशरथो ज्वलन्

Analysis

Word Lemma Parse
इति इति pos=i
प्रतिसमादिश्य प्रतिसमादिश् pos=vi
पुत्रौ पुत्र pos=n,g=m,c=2,n=d
सीताम् सीता pos=n,g=f,c=2,n=s
तथा तथा pos=i
स्नुषाम् स्नुषा pos=n,g=f,c=2,n=s
इन्द्र इन्द्र pos=n,comp=y
लोकम् लोक pos=n,g=m,c=2,n=s
विमानेन विमान pos=n,g=n,c=3,n=s
ययौ या pos=v,p=3,n=s,l=lit
दशरथो दशरथ pos=n,g=m,c=1,n=s
ज्वलन् ज्वल् pos=va,g=m,c=1,n=s,f=part