Original

कर्तव्यो न तु वैदेहि मन्युस्त्यागमिमं प्रति ।रामेण त्वद्विशुद्ध्यर्थं कृतमेतद्धितैषिणा ॥ ३४ ॥

Segmented

कर्तव्यो न तु वैदेहि मन्युः त्यागम् इमम् प्रति रामेण त्वद्-विशुद्धि-अर्थम् कृतम् एतत् हित-एषिणा

Analysis

Word Lemma Parse
कर्तव्यो कृ pos=va,g=m,c=1,n=s,f=krtya
pos=i
तु तु pos=i
वैदेहि वैदेही pos=n,g=f,c=8,n=s
मन्युः मन्यु pos=n,g=m,c=1,n=s
त्यागम् त्याग pos=n,g=m,c=2,n=s
इमम् इदम् pos=n,g=m,c=2,n=s
प्रति प्रति pos=i
रामेण राम pos=n,g=m,c=3,n=s
त्वद् त्वद् pos=n,comp=y
विशुद्धि विशुद्धि pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
एतत् एतद् pos=n,g=n,c=1,n=s
हित हित pos=n,comp=y
एषिणा एषिन् pos=a,g=m,c=3,n=s