Original

स तथोक्त्वा महाबाहुर्लक्ष्मणं प्राञ्जलिं स्थितम् ।उवाच राजा धर्मात्मा वैदेहीं वचनं शुभम् ॥ ३३ ॥

Segmented

स तथा उक्त्वा महा-बाहुः लक्ष्मणम् प्राञ्जलिम् स्थितम् उवाच राजा धर्म-आत्मा वैदेहीम् वचनम् शुभम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तथा तथा pos=i
उक्त्वा वच् pos=vi
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
लक्ष्मणम् लक्ष्मण pos=n,g=m,c=2,n=s
प्राञ्जलिम् प्राञ्जलि pos=a,g=m,c=2,n=s
स्थितम् स्था pos=va,g=m,c=2,n=s,f=part
उवाच वच् pos=v,p=3,n=s,l=lit
राजा राजन् pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
वैदेहीम् वैदेही pos=n,g=f,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
शुभम् शुभ pos=a,g=n,c=2,n=s