Original

अवाप्तं धर्मचरणं यशश्च विपुलं त्वया ।रामं शुश्रूषता भक्त्या वैदेह्या सह सीतया ॥ ३२ ॥

Segmented

अवाप्तम् धर्म-चरणम् यशः च विपुलम् त्वया रामम् शुश्रूषता भक्त्या वैदेह्या सह सीतया

Analysis

Word Lemma Parse
अवाप्तम् अवाप् pos=va,g=n,c=1,n=s,f=part
धर्म धर्म pos=n,comp=y
चरणम् चरण pos=n,g=n,c=1,n=s
यशः यशस् pos=n,g=n,c=1,n=s
pos=i
विपुलम् विपुल pos=a,g=n,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
रामम् राम pos=n,g=m,c=2,n=s
शुश्रूषता शुश्रूष् pos=va,g=m,c=3,n=s,f=part
भक्त्या भक्ति pos=n,g=f,c=3,n=s
वैदेह्या वैदेही pos=n,g=f,c=3,n=s
सह सह pos=i
सीतया सीता pos=n,g=f,c=3,n=s