Original

एतत्तदुक्तमव्यक्तमक्षरं ब्रह्मनिर्मितम् ।देवानां हृदयं सौम्य गुह्यं रामः परंतपः ॥ ३१ ॥

Segmented

एतत् तद् उक्तम् अव्यक्तम् अक्षरम् ब्रह्म-निर्मितम् देवानाम् हृदयम् सौम्य गुह्यम् रामः परंतपः

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=1,n=s
तद् तद् pos=n,g=n,c=1,n=s
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
अव्यक्तम् अव्यक्त pos=a,g=n,c=1,n=s
अक्षरम् अक्षर pos=n,g=n,c=1,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
निर्मितम् निर्मा pos=va,g=n,c=1,n=s,f=part
देवानाम् देव pos=n,g=m,c=6,n=p
हृदयम् हृदय pos=n,g=n,c=1,n=s
सौम्य सौम्य pos=a,g=m,c=8,n=s
गुह्यम् गुह् pos=va,g=n,c=1,n=s,f=krtya
रामः राम pos=n,g=m,c=1,n=s
परंतपः परंतप pos=a,g=m,c=1,n=s