Original

दिष्ट्या सर्वस्य लोकस्य प्रवृद्धं दारुणं तमः ।अपावृत्तं त्वया संख्ये राम रावणजं भयम् ॥ ३ ॥

Segmented

दिष्ट्या सर्वस्य लोकस्य प्रवृद्धम् दारुणम् तमः अपावृत्तम् त्वया संख्ये राम रावण-जम् भयम्

Analysis

Word Lemma Parse
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
सर्वस्य सर्व pos=n,g=m,c=6,n=s
लोकस्य लोक pos=n,g=m,c=6,n=s
प्रवृद्धम् प्रवृध् pos=va,g=n,c=1,n=s,f=part
दारुणम् दारुण pos=a,g=n,c=1,n=s
तमः तमस् pos=n,g=n,c=1,n=s
अपावृत्तम् अपावृत् pos=va,g=n,c=1,n=s,f=part
त्वया त्वद् pos=n,g=,c=3,n=s
संख्ये संख्य pos=n,g=n,c=7,n=s
राम राम pos=n,g=m,c=8,n=s
रावण रावण pos=n,comp=y
जम् pos=a,g=n,c=1,n=s
भयम् भय pos=n,g=n,c=1,n=s