Original

रामं शुश्रूष भद्रं ते सुमित्रानन्दवर्धन ।रामः सर्वस्य लोकस्य शुभेष्वभिरतः सदा ॥ २९ ॥

Segmented

रामम् शुश्रूष भद्रम् ते सुमित्रा-आनन्द-वर्धन रामः सर्वस्य लोकस्य शुभेषु अभिरतः सदा

Analysis

Word Lemma Parse
रामम् राम pos=n,g=m,c=2,n=s
शुश्रूष शुश्रूष् pos=v,p=2,n=s,l=lot
भद्रम् भद्र pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
सुमित्रा सुमित्रा pos=n,comp=y
आनन्द आनन्द pos=n,comp=y
वर्धन वर्धन pos=a,g=m,c=8,n=s
रामः राम pos=n,g=m,c=1,n=s
सर्वस्य सर्व pos=n,g=m,c=6,n=s
लोकस्य लोक pos=n,g=m,c=6,n=s
शुभेषु शुभ pos=n,g=n,c=7,n=p
अभिरतः अभिरम् pos=va,g=m,c=1,n=s,f=part
सदा सदा pos=i