Original

धर्मं प्राप्स्यसि धर्मज्ञ यशश्च विपुलं भुवि ।रामे प्रसन्ने स्वर्गं च महिमानं तथैव च ॥ २८ ॥

Segmented

धर्मम् प्राप्स्यसि धर्म-ज्ञ यशः च विपुलम् भुवि रामे प्रसन्ने स्वर्गम् च महिमानम् तथा एव च

Analysis

Word Lemma Parse
धर्मम् धर्म pos=n,g=m,c=2,n=s
प्राप्स्यसि प्राप् pos=v,p=2,n=s,l=lrt
धर्म धर्म pos=n,comp=y
ज्ञ ज्ञ pos=a,g=m,c=8,n=s
यशः यशस् pos=n,g=n,c=2,n=s
pos=i
विपुलम् विपुल pos=a,g=n,c=2,n=s
भुवि भू pos=n,g=f,c=7,n=s
रामे राम pos=n,g=m,c=7,n=s
प्रसन्ने प्रसद् pos=va,g=m,c=7,n=s,f=part
स्वर्गम् स्वर्ग pos=n,g=m,c=2,n=s
pos=i
महिमानम् महिमन् pos=n,g=m,c=2,n=s
तथा तथा pos=i
एव एव pos=i
pos=i