Original

रामं शुश्रूषता भक्त्या वैदेह्या सह सीतया ।कृता मम महाप्रीतिः प्राप्तं धर्मफलं च ते ॥ २७ ॥

Segmented

रामम् शुश्रूषता भक्त्या वैदेह्या सह सीतया कृता मम महा-प्रीतिः प्राप्तम् धर्म-फलम् च ते

Analysis

Word Lemma Parse
रामम् राम pos=n,g=m,c=2,n=s
शुश्रूषता शुश्रूष् pos=va,g=m,c=3,n=s,f=part
भक्त्या भक्ति pos=n,g=f,c=3,n=s
वैदेह्या वैदेही pos=n,g=f,c=3,n=s
सह सह pos=i
सीतया सीता pos=n,g=f,c=3,n=s
कृता कृ pos=va,g=f,c=1,n=s,f=part
मम मद् pos=n,g=,c=6,n=s
महा महत् pos=a,comp=y
प्रीतिः प्रीति pos=n,g=f,c=1,n=s
प्राप्तम् प्राप् pos=va,g=n,c=1,n=s,f=part
धर्म धर्म pos=n,comp=y
फलम् फल pos=n,g=n,c=1,n=s
pos=i
ते त्वद् pos=n,g=,c=6,n=s