Original

सपुत्रां त्वां त्यजामीति यदुक्ता कैकयी त्वया ।स शापः कैकयीं घोरः सपुत्रां न स्पृशेत्प्रभो ॥ २५ ॥

Segmented

स पुत्राम् त्वाम् त्यजामि इति यद् उक्ता कैकयी त्वया स शापः कैकयीम् घोरः स पुत्राम् न स्पृशेत् प्रभो

Analysis

Word Lemma Parse
pos=i
पुत्राम् पुत्र pos=n,g=f,c=2,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
त्यजामि त्यज् pos=v,p=1,n=s,l=lat
इति इति pos=i
यद् यत् pos=i
उक्ता वच् pos=va,g=f,c=1,n=s,f=part
कैकयी कैकयी pos=n,g=f,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
तद् pos=n,g=m,c=1,n=s
शापः शाप pos=n,g=m,c=1,n=s
कैकयीम् कैकयी pos=n,g=f,c=2,n=s
घोरः घोर pos=a,g=m,c=1,n=s
pos=i
पुत्राम् पुत्र pos=n,g=f,c=2,n=s
pos=i
स्पृशेत् स्पृश् pos=v,p=3,n=s,l=vidhilin
प्रभो प्रभु pos=n,g=m,c=8,n=s