Original

इति ब्रुवाणं राजानं रामः प्राञ्जलिरब्रवीत् ।कुरु प्रसादं धर्मज्ञ कैकेय्या भरतस्य च ॥ २४ ॥

Segmented

इति ब्रुवाणम् राजानम् रामः प्राञ्जलिः अब्रवीत् कुरु प्रसादम् धर्म-ज्ञ कैकेय्या भरतस्य च

Analysis

Word Lemma Parse
इति इति pos=i
ब्रुवाणम् ब्रू pos=va,g=m,c=2,n=s,f=part
राजानम् राजन् pos=n,g=m,c=2,n=s
रामः राम pos=n,g=m,c=1,n=s
प्राञ्जलिः प्राञ्जलि pos=a,g=m,c=1,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
कुरु कृ pos=v,p=2,n=s,l=lot
प्रसादम् प्रसाद pos=n,g=m,c=2,n=s
धर्म धर्म pos=n,comp=y
ज्ञ ज्ञ pos=a,g=m,c=8,n=s
कैकेय्या कैकेयी pos=n,g=f,c=6,n=s
भरतस्य भरत pos=n,g=m,c=6,n=s
pos=i