Original

कृतं कर्म यशः श्लाघ्यं प्राप्तं ते शत्रुसूदन ।भ्रातृभिः सह राज्यस्थो दीर्घमायुरवाप्नुहि ॥ २३ ॥

Segmented

कृतम् कर्म यशः श्लाघ्यम् प्राप्तम् ते शत्रु-सूदन भ्रातृभिः सह राज्य-स्थः दीर्घम् आयुः अवाप्नुहि

Analysis

Word Lemma Parse
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
कर्म कर्मन् pos=n,g=n,c=1,n=s
यशः यशस् pos=n,g=n,c=1,n=s
श्लाघ्यम् श्लाघ् pos=va,g=n,c=1,n=s,f=krtya
प्राप्तम् प्राप् pos=va,g=n,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
शत्रु शत्रु pos=n,comp=y
सूदन सूदन pos=a,g=m,c=8,n=s
भ्रातृभिः भ्रातृ pos=n,g=m,c=3,n=p
सह सह pos=i
राज्य राज्य pos=n,comp=y
स्थः स्थ pos=a,g=m,c=1,n=s
दीर्घम् दीर्घ pos=a,g=n,c=2,n=s
आयुः आयुस् pos=n,g=n,c=2,n=s
अवाप्नुहि अवाप् pos=v,p=2,n=s,l=lot