Original

निवृत्तवनवासोऽसि प्रतिज्ञा सफला कृता ।रावणं च रणे हत्वा देवास्ते परितोषिताः ॥ २२ ॥

Segmented

निवृत्त-वन-वासः ऽसि प्रतिज्ञा सफला कृता रावणम् च रणे हत्वा देवाः ते परितोषिताः

Analysis

Word Lemma Parse
निवृत्त निवृत् pos=va,comp=y,f=part
वन वन pos=n,comp=y
वासः वास pos=n,g=m,c=1,n=s
ऽसि अस् pos=v,p=2,n=s,l=lat
प्रतिज्ञा प्रतिज्ञा pos=n,g=f,c=1,n=s
सफला सफल pos=a,g=f,c=1,n=s
कृता कृ pos=va,g=f,c=1,n=s,f=part
रावणम् रावण pos=n,g=m,c=2,n=s
pos=i
रणे रण pos=n,g=m,c=7,n=s
हत्वा हन् pos=vi
देवाः देव pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
परितोषिताः परितोषय् pos=va,g=m,c=1,n=p,f=part