Original

चतुर्दशसमाः सौम्य वने निर्यापितास्त्वया ।वसता सीतया सार्धं लक्ष्मणेन च धीमता ॥ २१ ॥

Segmented

चतुर्दश-समाः सौम्य वने निर्यापय् त्वया वसता सीतया सार्धम् लक्ष्मणेन च धीमता

Analysis

Word Lemma Parse
चतुर्दश चतुर्दशन् pos=a,comp=y
समाः समा pos=n,g=f,c=1,n=p
सौम्य सौम्य pos=a,g=m,c=8,n=s
वने वन pos=n,g=n,c=7,n=s
निर्यापय् निर्यापय् pos=va,g=f,c=1,n=p,f=part
त्वया त्वद् pos=n,g=,c=3,n=s
वसता वस् pos=va,g=m,c=3,n=s,f=part
सीतया सीता pos=n,g=f,c=3,n=s
सार्धम् सार्धम् pos=i
लक्ष्मणेन लक्ष्मण pos=n,g=m,c=3,n=s
pos=i
धीमता धीमत् pos=a,g=m,c=3,n=s