Original

अनुरक्तेन बलिना शुचिना धर्मचारिणा ।इच्छेयं त्वामहं द्रष्टुं भरतेन समागतम् ॥ २० ॥

Segmented

अनुरक्तेन बलिना शुचिना धर्म-चारिना इच्छेयम् त्वाम् अहम् द्रष्टुम् भरतेन समागतम्

Analysis

Word Lemma Parse
अनुरक्तेन अनुरञ्ज् pos=va,g=m,c=3,n=s,f=part
बलिना बलिन् pos=a,g=m,c=3,n=s
शुचिना शुचि pos=a,g=m,c=3,n=s
धर्म धर्म pos=n,comp=y
चारिना चारिन् pos=a,g=m,c=3,n=s
इच्छेयम् इष् pos=v,p=1,n=s,l=vidhilin
त्वाम् त्वद् pos=n,g=,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
द्रष्टुम् दृश् pos=vi
भरतेन भरत pos=n,g=m,c=3,n=s
समागतम् समागम् pos=va,g=m,c=2,n=s,f=part