Original

पुष्कराक्ष महाबाहो महावक्षः परंतप ।दिष्ट्या कृतमिदं कर्म त्वया शस्त्रभृतां वर ॥ २ ॥

Segmented

पुष्कर-अक्ष महा-बाहो महा-वक्षस् परंतप दिष्ट्या कृतम् इदम् कर्म त्वया शस्त्र-भृताम् वर

Analysis

Word Lemma Parse
पुष्कर पुष्कर pos=n,comp=y
अक्ष अक्ष pos=n,g=m,c=8,n=s
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
महा महत् pos=a,comp=y
वक्षस् वक्षस् pos=n,g=m,c=8,n=s
परंतप परंतप pos=a,g=m,c=8,n=s
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
इदम् इदम् pos=n,g=n,c=1,n=s
कर्म कर्मन् pos=n,g=n,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
शस्त्र शस्त्र pos=n,comp=y
भृताम् भृत् pos=a,g=m,c=6,n=p
वर वर pos=a,g=m,c=8,n=s