Original

सिद्धार्थाः खलु ते राम नरा ये त्वां पुरीं गतम् ।जलार्द्रमभिषिक्तं च द्रक्ष्यन्ति वसुधाधिपम् ॥ १९ ॥

Segmented

सिद्धार्थाः खलु ते राम नरा ये त्वाम् पुरीम् गतम् जल-आर्द्रम् अभिषिक्तम् च द्रक्ष्यन्ति वसुधा-अधिपम्

Analysis

Word Lemma Parse
सिद्धार्थाः सिद्धार्थ pos=a,g=m,c=1,n=p
खलु खलु pos=i
ते तद् pos=n,g=m,c=1,n=p
राम राम pos=n,g=m,c=8,n=s
नरा नर pos=n,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
त्वाम् त्वद् pos=n,g=,c=2,n=s
पुरीम् पुरी pos=n,g=f,c=2,n=s
गतम् गम् pos=va,g=m,c=2,n=s,f=part
जल जल pos=n,comp=y
आर्द्रम् आर्द्र pos=a,g=m,c=2,n=s
अभिषिक्तम् अभिषिच् pos=va,g=m,c=2,n=s,f=part
pos=i
द्रक्ष्यन्ति दृश् pos=v,p=3,n=p,l=lrt
वसुधा वसुधा pos=n,comp=y
अधिपम् अधिप pos=n,g=m,c=2,n=s