Original

इदानीं च विजानामि यथा सौम्य सुरेश्वरैः ।वधार्थं रावणस्येह विहितं पुरुषोत्तमम् ॥ १७ ॥

Segmented

इदानीम् च विजानामि यथा सौम्य सुर-ईश्वरैः वध-अर्थम् रावणस्य इह विहितम् पुरुषोत्तमम्

Analysis

Word Lemma Parse
इदानीम् इदानीम् pos=i
pos=i
विजानामि विज्ञा pos=v,p=1,n=s,l=lat
यथा यथा pos=i
सौम्य सौम्य pos=a,g=m,c=8,n=s
सुर सुर pos=n,comp=y
ईश्वरैः ईश्वर pos=n,g=m,c=3,n=p
वध वध pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
रावणस्य रावण pos=n,g=m,c=6,n=s
इह इह pos=i
विहितम् विधा pos=va,g=m,c=2,n=s,f=part
पुरुषोत्तमम् पुरुषोत्तम pos=n,g=m,c=2,n=s