Original

तारितोऽहं त्वया पुत्र सुपुत्रेण महात्मना ।अष्टावक्रेण धर्मात्मा तारितो ब्राह्मणो यथा ॥ १६ ॥

Segmented

तारितो ऽहम् त्वया पुत्र सु पुत्रेण महात्मना अष्टावक्रेण धर्म-आत्मा तारितो ब्राह्मणो यथा

Analysis

Word Lemma Parse
तारितो तारय् pos=va,g=m,c=1,n=s,f=part
ऽहम् मद् pos=n,g=,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
पुत्र पुत्र pos=n,g=m,c=8,n=s
सु सु pos=i
पुत्रेण पुत्र pos=n,g=m,c=3,n=s
महात्मना महात्मन् pos=a,g=m,c=3,n=s
अष्टावक्रेण अष्टावक्र pos=n,g=m,c=3,n=s
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
तारितो तारय् pos=va,g=m,c=1,n=s,f=part
ब्राह्मणो ब्राह्मण pos=n,g=m,c=1,n=s
यथा यथा pos=i