Original

त्वां तु दृष्ट्वा कुशलिनं परिष्वज्य सलक्ष्मणम् ।अद्य दुःखाद्विमुक्तोऽस्मि नीहारादिव भास्करः ॥ १५ ॥

Segmented

त्वाम् तु दृष्ट्वा कुशलिनम् परिष्वज्य स लक्ष्मणम् अद्य दुःखाद् विमुक्तो ऽस्मि नीहाराद् इव भास्करः

Analysis

Word Lemma Parse
त्वाम् त्वद् pos=n,g=,c=2,n=s
तु तु pos=i
दृष्ट्वा दृश् pos=vi
कुशलिनम् कुशलिन् pos=a,g=m,c=2,n=s
परिष्वज्य परिष्वज् pos=vi
pos=i
लक्ष्मणम् लक्ष्मण pos=n,g=m,c=2,n=s
अद्य अद्य pos=i
दुःखाद् दुःख pos=n,g=n,c=5,n=s
विमुक्तो विमुच् pos=va,g=m,c=1,n=s,f=part
ऽस्मि अस् pos=v,p=1,n=s,l=lat
नीहाराद् नीहार pos=n,g=n,c=5,n=s
इव इव pos=i
भास्करः भास्कर pos=n,g=m,c=1,n=s