Original

न मे स्वर्गो बहुमतः संमानश्च सुरर्षिभिः ।त्वया राम विहीनस्य सत्यं प्रतिशृणोमि ते ॥ १३ ॥

Segmented

न मे स्वर्गो बहु-मतः संमानः च सुरर्षिभिः त्वया राम विहीनस्य सत्यम् प्रतिशृणोमि ते

Analysis

Word Lemma Parse
pos=i
मे मद् pos=n,g=,c=6,n=s
स्वर्गो स्वर्ग pos=n,g=m,c=1,n=s
बहु बहु pos=a,comp=y
मतः मन् pos=va,g=m,c=1,n=s,f=part
संमानः सम्मान pos=n,g=m,c=1,n=s
pos=i
सुरर्षिभिः सुरर्षि pos=n,g=m,c=3,n=p
त्वया त्वद् pos=n,g=,c=3,n=s
राम राम pos=n,g=m,c=8,n=s
विहीनस्य विहा pos=va,g=m,c=6,n=s,f=part
सत्यम् सत्य pos=n,g=n,c=2,n=s
प्रतिशृणोमि प्रतिश्रु pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=4,n=s