Original

आरोप्याङ्कं महाबाहुर्वरासनगतः प्रभुः ।बाहुभ्यां संपरिष्वज्य ततो वाक्यं समाददे ॥ १२ ॥

Segmented

आरोप्य अङ्कम् महा-बाहुः वरासन-गतः प्रभुः बाहुभ्याम् सम्परिष्वज्य ततो वाक्यम् समाददे

Analysis

Word Lemma Parse
आरोप्य आरोपय् pos=vi
अङ्कम् अङ्क pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
वरासन वरासन pos=n,comp=y
गतः गम् pos=va,g=m,c=1,n=s,f=part
प्रभुः प्रभु pos=n,g=m,c=1,n=s
बाहुभ्याम् बाहु pos=n,g=m,c=3,n=d
सम्परिष्वज्य सम्परिष्वज् pos=vi
ततो ततस् pos=i
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
समाददे समादा pos=v,p=3,n=s,l=lit