Original

एतच्छ्रुत्वा शुभं वाक्यं राघवेण सुभाषितम् ।इदं शुभतरं वाक्यं व्याजहार महेश्वरः ॥ १ ॥

Segmented

एतत् श्रुत्वा शुभम् वाक्यम् राघवेण सु भाषितम् इदम् शुभतरम् वाक्यम् व्याजहार महेश्वरः

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
शुभम् शुभ pos=a,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
राघवेण राघव pos=n,g=m,c=3,n=s
सु सु pos=i
भाषितम् भाष् pos=va,g=n,c=2,n=s,f=part
इदम् इदम् pos=n,g=n,c=2,n=s
शुभतरम् शुभतर pos=a,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
व्याजहार व्याहृ pos=v,p=3,n=s,l=lit
महेश्वरः महेश्वर pos=n,g=m,c=1,n=s