Original

इत्युक्तो लोकपालैस्तैः स्वामी लोकस्य राघवः ।अब्रवीत्त्रिदशश्रेष्ठान्रामो धर्मभृतां वरः ॥ ९ ॥

Segmented

इति उक्तवान् लोकपालैः तैः स्वामी लोकस्य राघवः अब्रवीत् त्रिदश-श्रेष्ठान् रामो धर्म-भृताम् वरः

Analysis

Word Lemma Parse
इति इति pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
लोकपालैः लोकपाल pos=n,g=m,c=3,n=p
तैः तद् pos=n,g=m,c=3,n=p
स्वामी स्वामिन् pos=n,g=m,c=1,n=s
लोकस्य लोक pos=n,g=m,c=6,n=s
राघवः राघव pos=n,g=m,c=1,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
त्रिदश त्रिदश pos=n,comp=y
श्रेष्ठान् श्रेष्ठ pos=a,g=m,c=2,n=p
रामो राम pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
भृताम् भृत् pos=a,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s