Original

अन्ते चादौ च लोकानां दृश्यसे त्वं परंतप ।उपेक्षसे च वैदेहीं मानुषः प्राकृतो यथा ॥ ८ ॥

Segmented

अन्ते च आदौ च लोकानाम् दृश्यसे त्वम् परंतप उपेक्षसे च वैदेहीम् मानुषः प्राकृतो यथा

Analysis

Word Lemma Parse
अन्ते अन्त pos=n,g=m,c=7,n=s
pos=i
आदौ आदि pos=n,g=m,c=7,n=s
pos=i
लोकानाम् लोक pos=n,g=m,c=6,n=p
दृश्यसे दृश् pos=v,p=2,n=s,l=lat
त्वम् त्वद् pos=n,g=,c=1,n=s
परंतप परंतप pos=a,g=m,c=8,n=s
उपेक्षसे उपेक्ष् pos=v,p=2,n=s,l=lat
pos=i
वैदेहीम् वैदेही pos=n,g=f,c=2,n=s
मानुषः मानुष pos=n,g=m,c=1,n=s
प्राकृतो प्राकृत pos=a,g=m,c=1,n=s
यथा यथा pos=i