Original

रुद्राणामष्टमो रुद्रः साध्यानामपि पञ्चमः ।अश्विनौ चापि ते कर्णौ चन्द्रसूर्यौ च चक्षुषी ॥ ७ ॥

Segmented

रुद्राणाम् अष्टमो रुद्रः साध्यानाम् अपि पञ्चमः अश्विनौ च अपि ते कर्णौ चन्द्र-सूर्यौ च चक्षुषी

Analysis

Word Lemma Parse
रुद्राणाम् रुद्र pos=n,g=m,c=6,n=p
अष्टमो अष्टम pos=a,g=m,c=1,n=s
रुद्रः रुद्र pos=n,g=m,c=1,n=s
साध्यानाम् साध्य pos=n,g=m,c=6,n=p
अपि अपि pos=i
पञ्चमः पञ्चम pos=a,g=m,c=1,n=s
अश्विनौ अश्विन् pos=n,g=m,c=1,n=d
pos=i
अपि अपि pos=i
ते त्वद् pos=n,g=,c=6,n=s
कर्णौ कर्ण pos=n,g=m,c=1,n=d
चन्द्र चन्द्र pos=n,comp=y
सूर्यौ सूर्य pos=n,g=m,c=1,n=d
pos=i
चक्षुषी चक्षुस् pos=n,g=n,c=1,n=d