Original

ऋतधामा वसुः पूर्वं वसूनां च प्रजापतिः ।त्वं त्रयाणां हि लोकानामादिकर्ता स्वयंप्रभुः ॥ ६ ॥

Segmented

ऋतधामा वसुः पूर्वम् वसूनाम् च प्रजापतिः त्वम् त्रयाणाम् हि लोकानाम् आदिकर्ता स्वयम्प्रभुः

Analysis

Word Lemma Parse
ऋतधामा ऋतधामन् pos=n,g=m,c=1,n=s
वसुः वसु pos=n,g=m,c=1,n=s
पूर्वम् पूर्वम् pos=i
वसूनाम् वसु pos=n,g=m,c=6,n=p
pos=i
प्रजापतिः प्रजापति pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
त्रयाणाम् त्रि pos=n,g=m,c=6,n=p
हि हि pos=i
लोकानाम् लोक pos=n,g=m,c=6,n=p
आदिकर्ता आदिकर्तृ pos=n,g=m,c=1,n=s
स्वयम्प्रभुः स्वयम्प्रभु pos=n,g=m,c=1,n=s