Original

कर्ता सर्वस्य लोकस्य श्रेष्ठो ज्ञानवतां वरः ।उपेक्षसे कथं सीतां पतन्तीं हव्यवाहने ।कथं देवगणश्रेष्ठमात्मानं नावबुध्यसे ॥ ५ ॥

Segmented

कर्ता सर्वस्य लोकस्य श्रेष्ठो ज्ञानवताम् वरः उपेक्षसे कथम् सीताम् पतन्तीम् हव्यवाहने कथम् देव-गण-श्रेष्ठम् आत्मानम् न अवबुध्यसे

Analysis

Word Lemma Parse
कर्ता कर्तृ pos=n,g=m,c=1,n=s
सर्वस्य सर्व pos=n,g=m,c=6,n=s
लोकस्य लोक pos=n,g=m,c=6,n=s
श्रेष्ठो श्रेष्ठ pos=a,g=m,c=1,n=s
ज्ञानवताम् ज्ञानवत् pos=a,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s
उपेक्षसे उपेक्ष् pos=v,p=2,n=s,l=lat
कथम् कथम् pos=i
सीताम् सीता pos=n,g=f,c=2,n=s
पतन्तीम् पत् pos=va,g=f,c=2,n=s,f=part
हव्यवाहने हव्यवाहन pos=n,g=m,c=7,n=s
कथम् कथम् pos=i
देव देव pos=n,comp=y
गण गण pos=n,comp=y
श्रेष्ठम् श्रेष्ठ pos=a,g=m,c=2,n=s
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
pos=i
अवबुध्यसे अवबुध् pos=v,p=2,n=s,l=lat