Original

ततः सहस्ताभरणान्प्रगृह्य विपुलान्भुजान् ।अब्रुवंस्त्रिदशश्रेष्ठाः प्राञ्जलिं राघवं स्थितम् ॥ ४ ॥

Segmented

ततः स हस्त-आभरणान् प्रगृह्य विपुलान् भुजान् अब्रुवन् त्रिदश-श्रेष्ठाः प्राञ्जलिम् राघवम् स्थितम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
pos=i
हस्त हस्त pos=n,comp=y
आभरणान् आभरण pos=n,g=m,c=2,n=p
प्रगृह्य प्रग्रह् pos=vi
विपुलान् विपुल pos=a,g=m,c=2,n=p
भुजान् भुज pos=n,g=m,c=2,n=p
अब्रुवन् ब्रू pos=v,p=3,n=p,l=lan
त्रिदश त्रिदश pos=n,comp=y
श्रेष्ठाः श्रेष्ठ pos=a,g=m,c=1,n=p
प्राञ्जलिम् प्राञ्जलि pos=a,g=m,c=2,n=s
राघवम् राघव pos=n,g=m,c=2,n=s
स्थितम् स्था pos=va,g=m,c=2,n=s,f=part