Original

अमोघास्ते भविष्यन्ति भक्तिमन्तश्च ये नराः ।ये त्वां देवं ध्रुवं भक्ताः पुराणं पुरुषोत्तमम् ॥ २८ ॥

Segmented

अमोघाः ते भविष्यन्ति भक्तिमत् च ये नराः ये त्वाम् देवम् ध्रुवम् भक्ताः पुराणम् पुरुषोत्तमम्

Analysis

Word Lemma Parse
अमोघाः अमोघ pos=a,g=m,c=1,n=p
ते त्वद् pos=n,g=,c=6,n=s
भविष्यन्ति भू pos=v,p=3,n=p,l=lrt
भक्तिमत् भक्तिमत् pos=a,g=m,c=1,n=p
pos=i
ये यद् pos=n,g=m,c=1,n=p
नराः नर pos=n,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
त्वाम् त्वद् pos=n,g=,c=2,n=s
देवम् देव pos=n,g=m,c=2,n=s
ध्रुवम् ध्रुवम् pos=i
भक्ताः भक्त pos=n,g=m,c=1,n=p
पुराणम् पुराण pos=a,g=m,c=2,n=s
पुरुषोत्तमम् पुरुषोत्तम pos=n,g=m,c=2,n=s