Original

अग्निः कोपः प्रसादस्ते सोमः श्रीवत्सलक्षण ।त्वया लोकास्त्रयः क्रान्ताः पुराणे विक्रमैस्त्रिभिः ॥ २४ ॥

Segmented

अग्निः कोपः प्रसादः ते सोमः श्रीवत्स-लक्षण त्वया लोकाः त्रयः क्रान्ताः पुराणे विक्रमैः त्रिभिः

Analysis

Word Lemma Parse
अग्निः अग्नि pos=n,g=m,c=1,n=s
कोपः कोप pos=n,g=m,c=1,n=s
प्रसादः प्रसाद pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
सोमः सोम pos=n,g=m,c=1,n=s
श्रीवत्स श्रीवत्स pos=n,comp=y
लक्षण लक्षण pos=n,g=m,c=8,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
लोकाः लोक pos=n,g=m,c=1,n=p
त्रयः त्रि pos=n,g=m,c=1,n=p
क्रान्ताः क्रम् pos=va,g=m,c=1,n=p,f=part
पुराणे पुराण pos=n,g=n,c=7,n=s
विक्रमैः विक्रम pos=n,g=m,c=3,n=p
त्रिभिः त्रि pos=n,g=m,c=3,n=p