Original

संस्कारास्तेऽभवन्वेदा न तदस्ति त्वया विना ।जगत्सर्वं शरीरं ते स्थैर्यं ते वसुधातलम् ॥ २३ ॥

Segmented

संस्काराः ते ऽभवन् वेदा न तद् अस्ति त्वया विना जगत् सर्वम् शरीरम् ते स्थैर्यम् ते वसुधा-तलम्

Analysis

Word Lemma Parse
संस्काराः संस्कार pos=n,g=m,c=1,n=p
ते त्वद् pos=n,g=,c=6,n=s
ऽभवन् भू pos=v,p=3,n=p,l=lan
वेदा वेद pos=n,g=m,c=1,n=p
pos=i
तद् तद् pos=n,g=n,c=1,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
त्वया त्वद् pos=n,g=,c=3,n=s
विना विना pos=i
जगत् जगन्त् pos=n,g=n,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
शरीरम् शरीर pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
स्थैर्यम् स्थैर्य pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
वसुधा वसुधा pos=n,comp=y
तलम् तल pos=n,g=n,c=1,n=s