Original

देवा गात्रेषु लोमानि निर्मिता ब्रह्मणा प्रभो ।निमेषस्तेऽभवद्रात्रिरुन्मेषस्तेऽभवद्दिवा ॥ २२ ॥

Segmented

देवा गात्रेषु लोमानि निर्मिता ब्रह्मणा प्रभो निमेषः ते ऽभवद् रात्रिः उन्मेषः ते ऽभवद् दिवा

Analysis

Word Lemma Parse
देवा देव pos=n,g=m,c=1,n=p
गात्रेषु गात्र pos=n,g=n,c=7,n=p
लोमानि लोमन् pos=n,g=n,c=1,n=p
निर्मिता निर्मा pos=va,g=m,c=1,n=p,f=part
ब्रह्मणा ब्रह्मन् pos=n,g=m,c=3,n=s
प्रभो प्रभु pos=n,g=m,c=8,n=s
निमेषः निमेष pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
ऽभवद् भू pos=v,p=3,n=s,l=lan
रात्रिः रात्रि pos=n,g=f,c=1,n=s
उन्मेषः उन्मेष pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
ऽभवद् भू pos=v,p=3,n=s,l=lan
दिवा दिवन् pos=n,g=m,c=1,n=s