Original

त्वं धारयसि भूतानि वसुधां च सपर्वताम् ।अन्ते पृथिव्याः सलिले दृश्यसे त्वं महोरगः ॥ २० ॥

Segmented

त्वम् धारयसि भूतानि वसुधाम् च स पर्वताम् अन्ते पृथिव्याः सलिले दृश्यसे त्वम् महा-उरगः

Analysis

Word Lemma Parse
त्वम् त्वद् pos=n,g=,c=1,n=s
धारयसि धारय् pos=v,p=2,n=s,l=lat
भूतानि भूत pos=n,g=n,c=2,n=p
वसुधाम् वसुधा pos=n,g=f,c=2,n=s
pos=i
pos=i
पर्वताम् पर्वत pos=n,g=f,c=2,n=s
अन्ते अन्त pos=n,g=m,c=7,n=s
पृथिव्याः पृथिवी pos=n,g=f,c=6,n=s
सलिले सलिल pos=n,g=n,c=7,n=s
दृश्यसे दृश् pos=v,p=2,n=s,l=lat
त्वम् त्वद् pos=n,g=,c=1,n=s
महा महत् pos=a,comp=y
उरगः उरग pos=n,g=m,c=1,n=s