Original

षडर्धनयनः श्रीमान्महादेवो वृषध्वजः ।कर्ता सर्वस्य लोकस्य ब्रह्मा ब्रह्मविदां वरः ॥ २ ॥

Segmented

षः-अर्ध-नयनः श्रीमान् महादेवः वृषध्वजः कर्ता सर्वस्य लोकस्य ब्रह्मा ब्रह्म-विदाम् वरः

Analysis

Word Lemma Parse
षः षष् pos=n,comp=y
अर्ध अर्ध pos=n,comp=y
नयनः नयन pos=n,g=m,c=1,n=s
श्रीमान् श्रीमत् pos=a,g=m,c=1,n=s
महादेवः महादेव pos=n,g=m,c=1,n=s
वृषध्वजः वृषध्वज pos=n,g=m,c=1,n=s
कर्ता कर्तृ pos=n,g=m,c=1,n=s
सर्वस्य सर्व pos=n,g=m,c=6,n=s
लोकस्य लोक pos=n,g=m,c=6,n=s
ब्रह्मा ब्रह्मन् pos=n,g=m,c=1,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
विदाम् विद् pos=a,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s