Original

दिक्षु सर्वासु गगने पर्वतेषु वनेषु च ।सहस्रचरणः श्रीमाञ्शतशीर्षः सहस्रधृक् ॥ १९ ॥

Segmented

दिक्षु सर्वासु गगने पर्वतेषु वनेषु च सहस्र-चरणः श्रीमाञ् शतशीर्षः

Analysis

Word Lemma Parse
दिक्षु दिश् pos=n,g=f,c=7,n=p
सर्वासु सर्व pos=n,g=f,c=7,n=p
गगने गगन pos=n,g=n,c=7,n=s
पर्वतेषु पर्वत pos=n,g=m,c=7,n=p
वनेषु वन pos=n,g=n,c=7,n=p
pos=i
सहस्र सहस्र pos=n,comp=y
चरणः चरण pos=n,g=m,c=1,n=s
श्रीमाञ् श्रीमत् pos=a,g=m,c=1,n=s
शतशीर्षः शतशीर्ष pos=n,g=m,c=1,n=s