Original

प्रभवं निधनं वा ते न विदुः को भवानिति ।दृश्यसे सर्वभूतेषु ब्राह्मणेषु च गोषु च ॥ १८ ॥

Segmented

प्रभवम् निधनम् वा ते न विदुः को भवान् इति दृश्यसे सर्व-भूतेषु ब्राह्मणेषु च गोषु च

Analysis

Word Lemma Parse
प्रभवम् प्रभव pos=n,g=m,c=2,n=s
निधनम् निधन pos=n,g=n,c=2,n=s
वा वा pos=i
ते तद् pos=n,g=m,c=1,n=p
pos=i
विदुः विद् pos=v,p=3,n=p,l=lit
को pos=n,g=m,c=1,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
इति इति pos=i
दृश्यसे दृश् pos=v,p=2,n=s,l=lat
सर्व सर्व pos=n,comp=y
भूतेषु भूत pos=n,g=n,c=7,n=p
ब्राह्मणेषु ब्राह्मण pos=n,g=m,c=7,n=p
pos=i
गोषु गो pos=n,g=,c=7,n=p
pos=i