Original

सहस्रशृङ्गो वेदात्मा शतजिह्वो महर्षभः ।त्वं यज्ञस्त्वं वषट्कारस्त्वमोंकारः परंतप ॥ १७ ॥

Segmented

सहस्र-शृङ्गः वेदात्मा शत-जिह्वः महा-ऋषभः त्वम् यज्ञः त्वम् वषट्कारः त्वम् ओंकारः परंतप

Analysis

Word Lemma Parse
सहस्र सहस्र pos=n,comp=y
शृङ्गः शृङ्ग pos=n,g=m,c=1,n=s
वेदात्मा वेदात्मन् pos=n,g=m,c=1,n=s
शत शत pos=n,comp=y
जिह्वः जिह्वा pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
ऋषभः ऋषभ pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
यज्ञः यज्ञ pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
वषट्कारः वषट्कार pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
ओंकारः ओंकार pos=n,g=m,c=1,n=s
परंतप परंतप pos=a,g=m,c=8,n=s