Original

इन्द्रकर्मा महेन्द्रस्त्वं पद्मनाभो रणान्तकृत् ।शरण्यं शरणं च त्वामाहुर्दिव्या महर्षयः ॥ १६ ॥

Segmented

इन्द्रकर्मा महा-इन्द्रः त्वम् पद्मनाभो रणान्तकृत् शरण्यम् शरणम् च त्वाम् आहुः दिव्या महा-ऋषयः

Analysis

Word Lemma Parse
इन्द्रकर्मा इन्द्रकर्मन् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
पद्मनाभो पद्मनाभ pos=n,g=m,c=1,n=s
रणान्तकृत् रणान्तकृत् pos=n,g=m,c=1,n=s
शरण्यम् शरण्य pos=a,g=n,c=2,n=s
शरणम् शरण pos=n,g=n,c=2,n=s
pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
आहुः अह् pos=v,p=3,n=p,l=lit
दिव्या दिव्य pos=a,g=m,c=1,n=p
महा महत् pos=a,comp=y
ऋषयः ऋषि pos=n,g=m,c=1,n=p