Original

सेनानीर्ग्रामणीश्च त्वं बुद्धिः सत्त्वं क्षमा दमः ।प्रभवश्चाप्ययश्च त्वमुपेन्द्रो मधुसूदनः ॥ १५ ॥

Segmented

ग्रामणीश्च त्वम् बुद्धिः सत्त्वम् क्षमा प्रभवः च अप्ययः च त्वम् उपेन्द्रो मधुसूदनः

Analysis

Word Lemma Parse
ग्रामणीश्च त्वद् pos=n,g=,c=1,n=s
त्वम् बुद्धि pos=n,g=f,c=1,n=s
बुद्धिः सत्त्व pos=n,g=n,c=1,n=s
सत्त्वम् क्षमा pos=n,g=f,c=1,n=s
क्षमा दम pos=n,g=m,c=1,n=s
प्रभवः प्रभव pos=n,g=m,c=1,n=s
pos=i
अप्ययः अप्यय pos=n,g=m,c=1,n=s
pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
उपेन्द्रो उपेन्द्र pos=n,g=m,c=1,n=s
मधुसूदनः मधुसूदन pos=n,g=m,c=1,n=s