Original

शार्ङ्गधन्वा हृषीकेशः पुरुषः पुरुषोत्तमः ।अजितः खड्गधृग्विष्णुः कृष्णश्चैव बृहद्बलः ॥ १४ ॥

Segmented

शार्ङ्गधन्वा हृषीकेशः पुरुषः पुरुषोत्तमः अजितः खड्गधृग् कृष्णः च एव बृहत्-बलः

Analysis

Word Lemma Parse
शार्ङ्गधन्वा शार्ङ्गधन्वन् pos=n,g=m,c=1,n=s
हृषीकेशः हृषीकेश pos=n,g=m,c=1,n=s
पुरुषः पुरुष pos=n,g=m,c=1,n=s
पुरुषोत्तमः पुरुषोत्तम pos=n,g=m,c=1,n=s
अजितः अजित pos=n,g=m,c=1,n=s
खड्गधृग् विष्णु pos=n,g=m,c=1,n=s
कृष्णः कृष्ण pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
बृहत् बृहत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s