Original

अक्षरं ब्रह्मसत्यं च मध्ये चान्ते च राघव ।लोकानां त्वं परो धर्मो विष्वक्सेनश्चतुर्भुजः ॥ १३ ॥

Segmented

अक्षरम् ब्रह्म-सत्यम् च मध्ये च अन्ते च राघव लोकानाम् त्वम् परो धर्मो विष्वक्सेनः चतुर्भुजः

Analysis

Word Lemma Parse
अक्षरम् अक्षर pos=n,g=n,c=1,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
सत्यम् सत्य pos=n,g=n,c=1,n=s
pos=i
मध्ये मध्य pos=n,g=n,c=7,n=s
pos=i
अन्ते अन्त pos=n,g=m,c=7,n=s
pos=i
राघव राघव pos=n,g=m,c=8,n=s
लोकानाम् लोक pos=n,g=m,c=6,n=p
त्वम् त्वद् pos=n,g=,c=1,n=s
परो पर pos=n,g=m,c=1,n=s
धर्मो धर्म pos=n,g=m,c=1,n=s
विष्वक्सेनः विष्वक्सेन pos=n,g=m,c=1,n=s
चतुर्भुजः चतुर्भुज pos=n,g=m,c=1,n=s