Original

भवान्नारायणो देवः श्रीमांश्चक्रायुधो विभुः ।एकशृङ्गो वराहस्त्वं भूतभव्यसपत्नजित् ॥ १२ ॥

Segmented

भवान् नारायणः देवः श्रीमान् चक्रायुधः विभुः एकशृङ्गो वराहः त्वम् भूत-भव्य-सपत्नजित्

Analysis

Word Lemma Parse
भवान् भवत् pos=a,g=m,c=1,n=s
नारायणः नारायण pos=n,g=m,c=1,n=s
देवः देव pos=n,g=m,c=1,n=s
श्रीमान् श्रीमत् pos=a,g=m,c=1,n=s
चक्रायुधः चक्रायुध pos=n,g=m,c=1,n=s
विभुः विभु pos=a,g=m,c=1,n=s
एकशृङ्गो एकशृङ्ग pos=n,g=m,c=1,n=s
वराहः वराह pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
भूत भूत pos=n,comp=y
भव्य भव्य pos=n,comp=y
सपत्नजित् सपत्नजित् pos=n,g=m,c=1,n=s