Original

आत्मानं मानुषं मन्ये रामं दशरथात्मजम् ।योऽहं यस्य यतश्चाहं भगवांस्तद्ब्रवीतु मे ॥ १० ॥

Segmented

आत्मानम् मानुषम् मन्ये रामम् दशरथ-आत्मजम् यो ऽहम् यस्य यतस् च अहम् भगवान् तत् ब्रवीतु मे

Analysis

Word Lemma Parse
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
मानुषम् मानुष pos=a,g=m,c=2,n=s
मन्ये मन् pos=v,p=1,n=s,l=lat
रामम् राम pos=n,g=m,c=2,n=s
दशरथ दशरथ pos=n,comp=y
आत्मजम् आत्मज pos=n,g=m,c=2,n=s
यो यद् pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
यस्य यद् pos=n,g=m,c=6,n=s
यतस् यतस् pos=i
pos=i
अहम् मद् pos=n,g=,c=1,n=s
भगवान् भगवन्त् pos=n,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
ब्रवीतु ब्रू pos=v,p=3,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s