Original

ततो वैश्रवणो राजा यमश्चामित्रकर्शनः ।सहस्राक्षो महेन्द्रश्च वरुणश्च परंतपः ॥ १ ॥

Segmented

ततो वैश्रवणो राजा यमः च अमित्र-कर्शनः सहस्राक्षो महा-इन्द्रः च वरुणः च परंतपः

Analysis

Word Lemma Parse
ततो ततस् pos=i
वैश्रवणो वैश्रवण pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
यमः यम pos=n,g=m,c=1,n=s
pos=i
अमित्र अमित्र pos=n,comp=y
कर्शनः कर्शन pos=a,g=m,c=1,n=s
सहस्राक्षो सहस्राक्ष pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
pos=i
वरुणः वरुण pos=n,g=m,c=1,n=s
pos=i
परंतपः परंतप pos=a,g=m,c=1,n=s