Original

मदधीनं तु यत्तन्मे हृदयं त्वयि वर्तते ।पराधीनेषु गात्रेषु किं करिष्याम्यनीश्वरा ॥ ९ ॥

Segmented

मद्-अधीनम् तु यत् तत् मे हृदयम् त्वयि वर्तते पर-अधीनेषु गात्रेषु किम् करिष्यामि अनीश्वरा

Analysis

Word Lemma Parse
मद् मद् pos=n,comp=y
अधीनम् अधीन pos=a,g=n,c=1,n=s
तु तु pos=i
यत् यद् pos=n,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
हृदयम् हृदय pos=n,g=n,c=1,n=s
त्वयि त्वद् pos=n,g=,c=7,n=s
वर्तते वृत् pos=v,p=3,n=s,l=lat
पर पर pos=n,comp=y
अधीनेषु अधीन pos=a,g=n,c=7,n=p
गात्रेषु गात्र pos=n,g=n,c=7,n=p
किम् pos=n,g=n,c=2,n=s
करिष्यामि कृ pos=v,p=1,n=s,l=lrt
अनीश्वरा अनीश्वर pos=a,g=f,c=1,n=s