Original

यद्यहं गात्रसंस्पर्शं गतास्मि विवशा प्रभो ।कामकारो न मे तत्र दैवं तत्रापराध्यति ॥ ८ ॥

Segmented

यदि अहम् गात्र-संस्पर्शम् गता अस्मि विवशा प्रभो कामकारो न मे तत्र दैवम् तत्र अपराध्यति

Analysis

Word Lemma Parse
यदि यदि pos=i
अहम् मद् pos=n,g=,c=1,n=s
गात्र गात्र pos=n,comp=y
संस्पर्शम् संस्पर्श pos=n,g=m,c=2,n=s
गता गम् pos=va,g=f,c=1,n=s,f=part
अस्मि अस् pos=v,p=1,n=s,l=lat
विवशा विवश pos=a,g=f,c=1,n=s
प्रभो प्रभु pos=n,g=m,c=8,n=s
कामकारो कामकार pos=n,g=m,c=1,n=s
pos=i
मे मद् pos=n,g=,c=6,n=s
तत्र तत्र pos=i
दैवम् दैव pos=n,g=n,c=1,n=s
तत्र तत्र pos=i
अपराध्यति अपराध् pos=v,p=3,n=s,l=lat