Original

पृथक्स्त्रीणां प्रचारेण जातिं त्वं परिशङ्कसे ।परित्यजेमां शङ्कां तु यदि तेऽहं परीक्षिता ॥ ७ ॥

Segmented

पृथक् स्त्रीणाम् प्रचारेण जातिम् त्वम् परिशङ्कसे परित्यज इमाम् शङ्काम् तु यदि ते ऽहम् परीक्षिता

Analysis

Word Lemma Parse
पृथक् पृथक् pos=i
स्त्रीणाम् स्त्री pos=n,g=f,c=6,n=p
प्रचारेण प्रचार pos=n,g=m,c=3,n=s
जातिम् जाति pos=n,g=f,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
परिशङ्कसे परिशङ्क् pos=v,p=2,n=s,l=lat
परित्यज परित्यज् pos=v,p=2,n=s,l=lot
इमाम् इदम् pos=n,g=f,c=2,n=s
शङ्काम् शङ्का pos=n,g=f,c=2,n=s
तु तु pos=i
यदि यदि pos=i
ते त्वद् pos=n,g=,c=6,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
परीक्षिता परीक्ष् pos=va,g=f,c=1,n=s,f=part